दातव्य ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दातव्यम्
दातव्ये
दातव्यानि
ಸಂಬೋಧನ
दातव्य
दातव्ये
दातव्यानि
ದ್ವಿತೀಯಾ
दातव्यम्
दातव्ये
दातव्यानि
ತೃತೀಯಾ
दातव्येन
दातव्याभ्याम्
दातव्यैः
ಚತುರ್ಥೀ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
ಪಂಚಮೀ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ಷಷ್ಠೀ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
ಸಪ್ತಮೀ
दातव्ये
दातव्ययोः
दातव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दातव्यम्
दातव्ये
दातव्यानि
ಸಂಬೋಧನ
दातव्य
दातव्ये
दातव्यानि
ದ್ವಿತೀಯಾ
दातव्यम्
दातव्ये
दातव्यानि
ತೃತೀಯಾ
दातव्येन
दातव्याभ्याम्
दातव्यैः
ಚತುರ್ಥೀ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
ಪಂಚಮೀ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ಷಷ್ಠೀ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
ಸಪ್ತಮೀ
दातव्ये
दातव्ययोः
दातव्येषु
ಇತರರು