दातव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दातव्यः
दातव्यौ
दातव्याः
ಸಂಬೋಧನ
दातव्य
दातव्यौ
दातव्याः
ದ್ವಿತೀಯಾ
दातव्यम्
दातव्यौ
दातव्यान्
ತೃತೀಯಾ
दातव्येन
दातव्याभ्याम्
दातव्यैः
ಚತುರ್ಥೀ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
ಪಂಚಮೀ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ಷಷ್ಠೀ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
ಸಪ್ತಮೀ
दातव्ये
दातव्ययोः
दातव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दातव्यः
दातव्यौ
दातव्याः
ಸಂಬೋಧನ
दातव्य
दातव्यौ
दातव्याः
ದ್ವಿತೀಯಾ
दातव्यम्
दातव्यौ
दातव्यान्
ತೃತೀಯಾ
दातव्येन
दातव्याभ्याम्
दातव्यैः
ಚತುರ್ಥೀ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
ಪಂಚಮೀ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ಷಷ್ಠೀ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
ಸಪ್ತಮೀ
दातव्ये
दातव्ययोः
दातव्येषु


ಇತರರು