कटु - (पुं) ର ତୁଳନା


 
ପ୍ରଥମା  ଏକବଚନ
कटुः
कटुः
कटु
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ପ୍ରଥମା  ବହୁବଚନ
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
ସମ୍ବୋଧନ  ଏକବଚନ
कटो
कटो
कटो / कटु
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ସମ୍ବୋଧନ  ବହୁବଚନ
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कटुम्
कटुम्
कटु
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कटून्
कटूः
कटूनि
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
ତୃତୀୟା  ଏକବଚନ
कटुना
कट्वा
कटुना
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ତୃତୀୟା  ବହୁବଚନ
कटुभिः
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कटवे
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
ସପ୍ତମୀ  ଏକବଚନ
कटौ
कट्वाम् / कटौ
कटौ / कटुनि
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ସପ୍ତମୀ  ବହୁବଚନ
कटुषु
कटुषु
कटुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
ପ୍ରଥମା  ଏକବଚନ
शम्भुः
ପ୍ରଥମା  ଦ୍ୱିବଚନ
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
ପ୍ରଥମା  ବହୁବଚନ
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
ସମ୍ବୋଧନ  ଏକବଚନ
कटो / कटु
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
ସମ୍ବୋଧନ  ଦ୍ୱିବଚନ
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
ସମ୍ବୋଧନ  ବହୁବଚନ
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
ଦ୍ୱିତୀୟା  ଏକବଚନ
कटुम्
शम्भुम्
ଦ୍ୱିତୀୟା  ଦ୍ୱିବଚନ
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
ଦ୍ୱିତୀୟା  ବହୁବଚନ
कटून्
कटूनि
शम्भून्
मधूनि
बहूनि
स्वयम्भूनि
ତୃତୀୟା  ଏକବଚନ
कटुना
कटुना
शम्भुना
मधुना
बहुना
स्वयम्भुना
ତୃତୀୟା  ଦ୍ୱିବଚନ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ତୃତୀୟା  ବହୁବଚନ
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
ଚତୁର୍ଥୀ  ଏକବଚନ
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
ଚତୁର୍ଥୀ  ଦ୍ୱିବଚନ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ଚତୁର୍ଥୀ  ବହୁବଚନ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ପଞ୍ଚମୀ  ଏକବଚନ
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ପଞ୍ଚମୀ  ଦ୍ୱିବଚନ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ପଞ୍ଚମୀ  ବହୁବଚନ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ଷଷ୍ଠୀ  ଏକବଚନ
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ଷଷ୍ଠୀ  ଦ୍ୱିବଚନ
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ଷଷ୍ଠୀ  ବହୁବଚନ
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
ସପ୍ତମୀ  ଏକବଚନ
कट्वाम् / कटौ
कटौ / कटुनि
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
ସପ୍ତମୀ  ଦ୍ୱିବଚନ
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ସପ୍ତମୀ  ବହୁବଚନ
कटुषु
कटुषु
शम्भुषु
मधुषु
बहुषु
स्वयम्भुषु