कटु ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कटुः
कटू
कटवः
ସମ୍ବୋଧନ
कटो
कटू
कटवः
ଦ୍ୱିତୀୟା
कटुम्
कटू
कटूः
ତୃତୀୟା
कट्वा
कटुभ्याम्
कटुभिः
ଚତୁର୍ଥୀ
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
ପଞ୍ଚମୀ
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
ଷଷ୍ଠୀ
कट्वाः / कटोः
कट्वोः
कटूनाम्
ସପ୍ତମୀ
कट्वाम् / कटौ
कट्वोः
कटुषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कटुः
कटू
कटवः
ସମ୍ବୋଧନ
कटो
कटू
कटवः
ଦ୍ୱିତୀୟା
कटुम्
कटू
कटूः
ତୃତୀୟା
कट्वा
कटुभ्याम्
कटुभिः
ଚତୁର୍ଥୀ
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
ପଞ୍ଚମୀ
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
ଷଷ୍ଠୀ
कट्वाः / कटोः
कट्वोः
कटूनाम्
ସପ୍ତମୀ
कट्वाम् / कटौ
कट्वोः
कटुषु
ଅନ୍ୟ