कटु ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कटु
कटुनी
कटूनि
ସମ୍ବୋଧନ
कटो / कटु
कटुनी
कटूनि
ଦ୍ୱିତୀୟା
कटु
कटुनी
कटूनि
ତୃତୀୟା
कटुना
कटुभ्याम्
कटुभिः
ଚତୁର୍ଥୀ
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
ପଞ୍ଚମୀ
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
ଷଷ୍ଠୀ
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
ସପ୍ତମୀ
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कटु
कटुनी
कटूनि
ସମ୍ବୋଧନ
कटो / कटु
कटुनी
कटूनि
ଦ୍ୱିତୀୟା
कटु
कटुनी
कटूनि
ତୃତୀୟା
कटुना
कटुभ्याम्
कटुभिः
ଚତୁର୍ଥୀ
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
ପଞ୍ଚମୀ
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
ଷଷ୍ଠୀ
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
ସପ୍ତମୀ
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
ଅନ୍ୟ