ସଂସ୍କୃତ କୃତ୍ ପ୍ରତ୍ୟୟ ଅଭ୍ୟାସ - ଠିକ୍ କି ଭୁଲ୍

ଠିକ୍ କି ଭୁଲ୍

जल्प् - जल्पँ व्यक्तायां वाचि भ्वादिः + अनीयर् (नपुं) = जल्पनीयम्
वह् - वहँ प्रापणे भ्वादिः + अच् (पुं) = वाहः
लिख् - लिखँ अक्षरविन्यासे तुदादिः + क (नपुं) = लिखम्
शप् - शपँ आक्रोशे भ्वादिः + क्त्वा = शप्त्वा
चूष् - चूषँ पाने भ्वादिः + क्त (नपुं) = चूषितम्