କୃଦନ୍ତ - वट - वट विभाजने - चुरादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
वटनम्
अनीयर्
वटनीयः - वटनीया
ण्वुल्
वटकः - वटिका
तुमुँन्
वटयितुम्
तव्य
वटयितव्यः - वटयितव्या
तृच्
वटयिता - वटयित्री
क्त्वा
वटयित्वा
क्तवतुँ
वटितवान् - वटितवती
क्त
वटितः - वटिता
शतृँ
वटयन् - वटयन्ती
शानच्
वटयमानः - वटयमाना
यत्
वट्यः - वट्या
अच्
वटः - वटा
युच्
वटना


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ