କୃଦନ୍ତ - परा + वट - वट विभाजने - चुरादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
परावटनम्
अनीयर्
परावटनीयः - परावटनीया
ण्वुल्
परावटकः - परावटिका
तुमुँन्
परावटयितुम्
तव्य
परावटयितव्यः - परावटयितव्या
तृच्
परावटयिता - परावटयित्री
ल्यप्
परावटय्य
क्तवतुँ
परावटितवान् - परावटितवती
क्त
परावटितः - परावटिता
शतृँ
परावटयन् - परावटयन्ती
शानच्
परावटयमानः - परावटयमाना
यत्
परावट्यः - परावट्या
अच्
परावटः - परावटा
युच्
परावटना


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ