कृदन्त - पञ्च् + यङ्लुक् + सन् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
पापञ्चिषणम्
अनीयर्
पापञ्चिषणीयः - पापञ्चिषणीया
ण्वुल्
पापञ्चिषकः - पापञ्चिषिका
तुमुँन्
पापञ्चिषयितुम्
तव्य
पापञ्चिषयितव्यः - पापञ्चिषयितव्या
तृच्
पापञ्चिषयिता - पापञ्चिषयित्री
क्त्वा
पापञ्चिषयित्वा
क्तवतुँ
पापञ्चिषितवान् - पापञ्चिषितवती
क्त
पापञ्चिषितः - पापञ्चिषिता
शतृँ
पापञ्चिषयन् - पापञ्चिषयन्ती
शानच्
पापञ्चिषयमाणः - पापञ्चिषयमाणा
यत्
पापञ्चिष्यः - पापञ्चिष्या
अच्
पापञ्चिषः - पापञ्चिषा
घञ्
पापञ्चिषः
पापञ्चिषा


सनादि प्रत्यय

उपसर्ग


इतर