संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

अपूरिष्येताम् - पूर् - पूरीँ आप्यायने दिवादिः - कर्मणि प्रयोग लृङ् लकार आत्मनेपद - प्रथम पुरुषः द्विवचनम्
तनोमि - तन् - तनुँ विस्तारे तनादिः - कर्तरि प्रयोग लट् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
ओहिष्यतः - उह् - उहिँर् अर्दने भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
अश्रथ्यामहि - श्रथ् - श्रथ प्रयत्ने प्रस्था... चुरादिः - कर्मणि प्रयोग लङ् लकार आत्मनेपद - उत्तम पुरुषः बहुवचनम्
कुस्यति - कुस् - कुसँ संश्लेषणे श्लेषण... दिवादिः - कर्तरि प्रयोग लट् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्