संस्कृत संख्यांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
चतुस्त्रिंशत् - तकारान्त
चतुस्त्रिंशते
चतुर्थी एकवचनम्
चतुस्त्रिंशता
तृतीया एकवचनम्
चतुस्त्रिंशतः
षष्ठी एकवचनम्
चतुस्त्रिंशद्
प्रथमा एकवचनम्
चतुस्त्रिंशतम्
द्वितीया एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
चतुस्त्रिंशत् / चतुस्त्रिंशद्
द्वितीया
चतुस्त्रिंशतम्
तृतीया
चतुस्त्रिंशता
चतुर्थी
चतुस्त्रिंशते
पञ्चमी
चतुस्त्रिंशतः
षष्ठी
चतुस्त्रिंशतः
सप्तमी
चतुस्त्रिंशति