कृदन्त - पञ्च् + यङ्लुक् + णिच् + सन् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
पापञ्चयिषणम्
अनीयर्
पापञ्चयिषणीयः - पापञ्चयिषणीया
ण्वुल्
पापञ्चयिषकः - पापञ्चयिषिका
तुमुँन्
पापञ्चयिषितुम्
तव्य
पापञ्चयिषितव्यः - पापञ्चयिषितव्या
तृच्
पापञ्चयिषिता - पापञ्चयिषित्री
क्त्वा
पापञ्चयिषित्वा
क्तवतुँ
पापञ्चयिषितवान् - पापञ्चयिषितवती
क्त
पापञ्चयिषितः - पापञ्चयिषिता
शतृँ
पापञ्चयिषन् - पापञ्चयिषन्ती
शानच्
पापञ्चयिषमाणः - पापञ्चयिषमाणा
यत्
पापञ्चयिष्यः - पापञ्चयिष्या
अच्
पापञ्चयिषः - पापञ्चयिषा
घञ्
पापञ्चयिषः
पापञ्चयिषा


सनादि प्रत्यय

उपसर्ग


इतर