हु + यङ्लुक् + णिच् + सन् धातु रूप - लट् लकार

हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
जोहावयिषति
जोहावयिषतः
जोहावयिषन्ति
मध्यम
जोहावयिषसि
जोहावयिषथः
जोहावयिषथ
उत्तम
जोहावयिषामि
जोहावयिषावः
जोहावयिषामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
जोहावयिषते
जोहावयिषेते
जोहावयिषन्ते
मध्यम
जोहावयिषसे
जोहावयिषेथे
जोहावयिषध्वे
उत्तम
जोहावयिषे
जोहावयिषावहे
जोहावयिषामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
जोहावयिष्यते
जोहावयिष्येते
जोहावयिष्यन्ते
मध्यम
जोहावयिष्यसे
जोहावयिष्येथे
जोहावयिष्यध्वे
उत्तम
जोहावयिष्ये
जोहावयिष्यावहे
जोहावयिष्यामहे
 


सनादि प्रत्यय

उपसर्ग