सीक् धातु रूप - सीकृँ सेचने इत्येके - भ्वादिः - विधिलिङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
सीकेत
सीकेयाताम्
सीकेरन्
मध्यम
सीकेथाः
सीकेयाथाम्
सीकेध्वम्
उत्तम
सीकेय
सीकेवहि
सीकेमहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
सीक्येत
सीक्येयाताम्
सीक्येरन्
मध्यम
सीक्येथाः
सीक्येयाथाम्
सीक्येध्वम्
उत्तम
सीक्येय
सीक्येवहि
सीक्येमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग