वट धातु रूप - वट विभाजने - चुरादिः - लट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
वटयति
वटयतः
वटयन्ति
मध्यम
वटयसि
वटयथः
वटयथ
उत्तम
वटयामि
वटयावः
वटयामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
वटयते
वटयेते
वटयन्ते
मध्यम
वटयसे
वटयेथे
वटयध्वे
उत्तम
वटये
वटयावहे
वटयामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
वट्यते
वट्येते
वट्यन्ते
मध्यम
वट्यसे
वट्येथे
वट्यध्वे
उत्तम
वट्ये
वट्यावहे
वट्यामहे
 


सनादि प्रत्यय

उपसर्ग