मुञ्च् धातु रूप - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अमुञ्चिष्यत
अमुञ्चिष्येताम्
अमुञ्चिष्यन्त
मध्यम
अमुञ्चिष्यथाः
अमुञ्चिष्येथाम्
अमुञ्चिष्यध्वम्
उत्तम
अमुञ्चिष्ये
अमुञ्चिष्यावहि
अमुञ्चिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अमुञ्चिष्यत
अमुञ्चिष्येताम्
अमुञ्चिष्यन्त
मध्यम
अमुञ्चिष्यथाः
अमुञ्चिष्येथाम्
अमुञ्चिष्यध्वम्
उत्तम
अमुञ्चिष्ये
अमुञ्चिष्यावहि
अमुञ्चिष्यामहि
 


सनादि प्रत्यय

उपसर्ग