मन् धातु रूप - लट् लकार
मनँ ज्ञाने - दिवादिः
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मन्यते
मन्येते
मन्यन्ते
मध्यम
मन्यसे
मन्येथे
मन्यध्वे
उत्तम
मन्ये
मन्यावहे
मन्यामहे
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मन्यते
मन्येते
मन्यन्ते
मध्यम
मन्यसे
मन्येथे
मन्यध्वे
उत्तम
मन्ये
मन्यावहे
मन्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग