मञ्च् धातु रूप - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मञ्चते
मञ्चेते
मञ्चन्ते
मध्यम
मञ्चसे
मञ्चेथे
मञ्चध्वे
उत्तम
मञ्चे
मञ्चावहे
मञ्चामहे
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मञ्च्यते
मञ्च्येते
मञ्च्यन्ते
मध्यम
मञ्च्यसे
मञ्च्येथे
मञ्च्यध्वे
उत्तम
मञ्च्ये
मञ्च्यावहे
मञ्च्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग