मङ्क् + यङ्लुक् + णिच् + सन् धातु रूप - मकिँ मण्डने - भ्वादिः - लोट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
मामङ्कयिषतात् / मामङ्कयिषताद् / मामङ्कयिषतु
मामङ्कयिषताम्
मामङ्कयिषन्तु
मध्यम
मामङ्कयिषतात् / मामङ्कयिषताद् / मामङ्कयिष
मामङ्कयिषतम्
मामङ्कयिषत
उत्तम
मामङ्कयिषाणि
मामङ्कयिषाव
मामङ्कयिषाम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मामङ्कयिषताम्
मामङ्कयिषेताम्
मामङ्कयिषन्ताम्
मध्यम
मामङ्कयिषस्व
मामङ्कयिषेथाम्
मामङ्कयिषध्वम्
उत्तम
मामङ्कयिषै
मामङ्कयिषावहै
मामङ्कयिषामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मामङ्कयिष्यताम्
मामङ्कयिष्येताम्
मामङ्कयिष्यन्ताम्
मध्यम
मामङ्कयिष्यस्व
मामङ्कयिष्येथाम्
मामङ्कयिष्यध्वम्
उत्तम
मामङ्कयिष्यै
मामङ्कयिष्यावहै
मामङ्कयिष्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग