प्र + स्तुच् + यङ्लुक् + णिच् + सन् + णिच् धातु रूप - ष्टुचँ प्रसादे - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
प्रतोष्टोचयिषयिष्यति
प्रतोष्टोचयिषयिष्यतः
प्रतोष्टोचयिषयिष्यन्ति
मध्यम
प्रतोष्टोचयिषयिष्यसि
प्रतोष्टोचयिषयिष्यथः
प्रतोष्टोचयिषयिष्यथ
उत्तम
प्रतोष्टोचयिषयिष्यामि
प्रतोष्टोचयिषयिष्यावः
प्रतोष्टोचयिषयिष्यामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
प्रतोष्टोचयिषयिष्यते
प्रतोष्टोचयिषयिष्येते
प्रतोष्टोचयिषयिष्यन्ते
मध्यम
प्रतोष्टोचयिषयिष्यसे
प्रतोष्टोचयिषयिष्येथे
प्रतोष्टोचयिषयिष्यध्वे
उत्तम
प्रतोष्टोचयिषयिष्ये
प्रतोष्टोचयिषयिष्यावहे
प्रतोष्टोचयिषयिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
प्रतोष्टोचयिषिष्यते / प्रतोष्टोचयिषयिष्यते
प्रतोष्टोचयिषिष्येते / प्रतोष्टोचयिषयिष्येते
प्रतोष्टोचयिषिष्यन्ते / प्रतोष्टोचयिषयिष्यन्ते
मध्यम
प्रतोष्टोचयिषिष्यसे / प्रतोष्टोचयिषयिष्यसे
प्रतोष्टोचयिषिष्येथे / प्रतोष्टोचयिषयिष्येथे
प्रतोष्टोचयिषिष्यध्वे / प्रतोष्टोचयिषयिष्यध्वे
उत्तम
प्रतोष्टोचयिषिष्ये / प्रतोष्टोचयिषयिष्ये
प्रतोष्टोचयिषिष्यावहे / प्रतोष्टोचयिषयिष्यावहे
प्रतोष्टोचयिषिष्यामहे / प्रतोष्टोचयिषयिष्यामहे
 


सनादि प्रत्यय

उपसर्ग