प्रति + लुन्थ् धातु रूप - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
प्रतिलुन्थिष्यति
प्रतिलुन्थिष्यतः
प्रतिलुन्थिष्यन्ति
मध्यम
प्रतिलुन्थिष्यसि
प्रतिलुन्थिष्यथः
प्रतिलुन्थिष्यथ
उत्तम
प्रतिलुन्थिष्यामि
प्रतिलुन्थिष्यावः
प्रतिलुन्थिष्यामः
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
प्रतिलुन्थिष्यते
प्रतिलुन्थिष्येते
प्रतिलुन्थिष्यन्ते
मध्यम
प्रतिलुन्थिष्यसे
प्रतिलुन्थिष्येथे
प्रतिलुन्थिष्यध्वे
उत्तम
प्रतिलुन्थिष्ये
प्रतिलुन्थिष्यावहे
प्रतिलुन्थिष्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग