निर् + हु धातु रूप - लट् लकार
हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
निर्जुहोति
निर्जुहुतः
निर्जुह्वति
मध्यम
निर्जुहोषि
निर्जुहुथः
निर्जुहुथ
उत्तम
निर्जुहोमि
निर्जुहुवः
निर्जुहुमः
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
निर्हूयते
निर्हूयेते
निर्हूयन्ते
मध्यम
निर्हूयसे
निर्हूयेथे
निर्हूयध्वे
उत्तम
निर्हूये
निर्हूयावहे
निर्हूयामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग