निर् + मङ्क् धातु रूप - मकिँ मण्डने - भ्वादिः - लोट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
निर्मङ्कताम्
निर्मङ्केताम्
निर्मङ्कन्ताम्
मध्यम
निर्मङ्कस्व
निर्मङ्केथाम्
निर्मङ्कध्वम्
उत्तम
निर्मङ्कै
निर्मङ्कावहै
निर्मङ्कामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
निर्मङ्क्यताम्
निर्मङ्क्येताम्
निर्मङ्क्यन्ताम्
मध्यम
निर्मङ्क्यस्व
निर्मङ्क्येथाम्
निर्मङ्क्यध्वम्
उत्तम
निर्मङ्क्यै
निर्मङ्क्यावहै
निर्मङ्क्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग