नन्द् + णिच् + सन् + णिच् धातु रूप - लृट् लकार

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
निनन्दयिषयिष्यति
निनन्दयिषयिष्यतः
निनन्दयिषयिष्यन्ति
मध्यम
निनन्दयिषयिष्यसि
निनन्दयिषयिष्यथः
निनन्दयिषयिष्यथ
उत्तम
निनन्दयिषयिष्यामि
निनन्दयिषयिष्यावः
निनन्दयिषयिष्यामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनन्दयिषयिष्यते
निनन्दयिषयिष्येते
निनन्दयिषयिष्यन्ते
मध्यम
निनन्दयिषयिष्यसे
निनन्दयिषयिष्येथे
निनन्दयिषयिष्यध्वे
उत्तम
निनन्दयिषयिष्ये
निनन्दयिषयिष्यावहे
निनन्दयिषयिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निनन्दयिषिष्यते / निनन्दयिषयिष्यते
निनन्दयिषिष्येते / निनन्दयिषयिष्येते
निनन्दयिषिष्यन्ते / निनन्दयिषयिष्यन्ते
मध्यम
निनन्दयिषिष्यसे / निनन्दयिषयिष्यसे
निनन्दयिषिष्येथे / निनन्दयिषयिष्येथे
निनन्दयिषिष्यध्वे / निनन्दयिषयिष्यध्वे
उत्तम
निनन्दयिषिष्ये / निनन्दयिषयिष्ये
निनन्दयिषिष्यावहे / निनन्दयिषयिष्यावहे
निनन्दयिषिष्यामहे / निनन्दयिषयिष्यामहे
 


सनादि प्रत्यय

उपसर्ग