दद् + सन् + णिच् धातु रूप - ददँ दाने - भ्वादिः - लिट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
दिददिषयाञ्चकार / दिददिषयांचकार / दिददिषयाम्बभूव / दिददिषयांबभूव / दिददिषयामास
दिददिषयाञ्चक्रतुः / दिददिषयांचक्रतुः / दिददिषयाम्बभूवतुः / दिददिषयांबभूवतुः / दिददिषयामासतुः
दिददिषयाञ्चक्रुः / दिददिषयांचक्रुः / दिददिषयाम्बभूवुः / दिददिषयांबभूवुः / दिददिषयामासुः
मध्यम
दिददिषयाञ्चकर्थ / दिददिषयांचकर्थ / दिददिषयाम्बभूविथ / दिददिषयांबभूविथ / दिददिषयामासिथ
दिददिषयाञ्चक्रथुः / दिददिषयांचक्रथुः / दिददिषयाम्बभूवथुः / दिददिषयांबभूवथुः / दिददिषयामासथुः
दिददिषयाञ्चक्र / दिददिषयांचक्र / दिददिषयाम्बभूव / दिददिषयांबभूव / दिददिषयामास
उत्तम
दिददिषयाञ्चकर / दिददिषयांचकर / दिददिषयाञ्चकार / दिददिषयांचकार / दिददिषयाम्बभूव / दिददिषयांबभूव / दिददिषयामास
दिददिषयाञ्चकृव / दिददिषयांचकृव / दिददिषयाम्बभूविव / दिददिषयांबभूविव / दिददिषयामासिव
दिददिषयाञ्चकृम / दिददिषयांचकृम / दिददिषयाम्बभूविम / दिददिषयांबभूविम / दिददिषयामासिम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूव / दिददिषयांबभूव / दिददिषयामास
दिददिषयाञ्चक्राते / दिददिषयांचक्राते / दिददिषयाम्बभूवतुः / दिददिषयांबभूवतुः / दिददिषयामासतुः
दिददिषयाञ्चक्रिरे / दिददिषयांचक्रिरे / दिददिषयाम्बभूवुः / दिददिषयांबभूवुः / दिददिषयामासुः
मध्यम
दिददिषयाञ्चकृषे / दिददिषयांचकृषे / दिददिषयाम्बभूविथ / दिददिषयांबभूविथ / दिददिषयामासिथ
दिददिषयाञ्चक्राथे / दिददिषयांचक्राथे / दिददिषयाम्बभूवथुः / दिददिषयांबभूवथुः / दिददिषयामासथुः
दिददिषयाञ्चकृढ्वे / दिददिषयांचकृढ्वे / दिददिषयाम्बभूव / दिददिषयांबभूव / दिददिषयामास
उत्तम
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूव / दिददिषयांबभूव / दिददिषयामास
दिददिषयाञ्चकृवहे / दिददिषयांचकृवहे / दिददिषयाम्बभूविव / दिददिषयांबभूविव / दिददिषयामासिव
दिददिषयाञ्चकृमहे / दिददिषयांचकृमहे / दिददिषयाम्बभूविम / दिददिषयांबभूविम / दिददिषयामासिम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूवे / दिददिषयांबभूवे / दिददिषयामाहे
दिददिषयाञ्चक्राते / दिददिषयांचक्राते / दिददिषयाम्बभूवाते / दिददिषयांबभूवाते / दिददिषयामासाते
दिददिषयाञ्चक्रिरे / दिददिषयांचक्रिरे / दिददिषयाम्बभूविरे / दिददिषयांबभूविरे / दिददिषयामासिरे
मध्यम
दिददिषयाञ्चकृषे / दिददिषयांचकृषे / दिददिषयाम्बभूविषे / दिददिषयांबभूविषे / दिददिषयामासिषे
दिददिषयाञ्चक्राथे / दिददिषयांचक्राथे / दिददिषयाम्बभूवाथे / दिददिषयांबभूवाथे / दिददिषयामासाथे
दिददिषयाञ्चकृढ्वे / दिददिषयांचकृढ्वे / दिददिषयाम्बभूविध्वे / दिददिषयांबभूविध्वे / दिददिषयाम्बभूविढ्वे / दिददिषयांबभूविढ्वे / दिददिषयामासिध्वे
उत्तम
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूवे / दिददिषयांबभूवे / दिददिषयामाहे
दिददिषयाञ्चकृवहे / दिददिषयांचकृवहे / दिददिषयाम्बभूविवहे / दिददिषयांबभूविवहे / दिददिषयामासिवहे
दिददिषयाञ्चकृमहे / दिददिषयांचकृमहे / दिददिषयाम्बभूविमहे / दिददिषयांबभूविमहे / दिददिषयामासिमहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग