दद् + णिच् + सन् धातु रूप - ददँ दाने - भ्वादिः - लुट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
दिदादयिषिता
दिदादयिषितारौ
दिदादयिषितारः
मध्यम
दिदादयिषितासि
दिदादयिषितास्थः
दिदादयिषितास्थ
उत्तम
दिदादयिषितास्मि
दिदादयिषितास्वः
दिदादयिषितास्मः
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दिदादयिषिता
दिदादयिषितारौ
दिदादयिषितारः
मध्यम
दिदादयिषितासे
दिदादयिषितासाथे
दिदादयिषिताध्वे
उत्तम
दिदादयिषिताहे
दिदादयिषितास्वहे
दिदादयिषितास्महे
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दिदादयिषिता
दिदादयिषितारौ
दिदादयिषितारः
मध्यम
दिदादयिषितासे
दिदादयिषितासाथे
दिदादयिषिताध्वे
उत्तम
दिदादयिषिताहे
दिदादयिषितास्वहे
दिदादयिषितास्महे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग