गद् + यङ् + णिच् + सन् + णिच् धातु रूप - विधिलिङ् लकार
गदँ व्यक्तायां वाचि - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
जागद्ययिषयेत् / जागद्ययिषयेद्
जागद्ययिषयेताम्
जागद्ययिषयेयुः
मध्यम
जागद्ययिषयेः
जागद्ययिषयेतम्
जागद्ययिषयेत
उत्तम
जागद्ययिषयेयम्
जागद्ययिषयेव
जागद्ययिषयेम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
जागद्ययिषयेत
जागद्ययिषयेयाताम्
जागद्ययिषयेरन्
मध्यम
जागद्ययिषयेथाः
जागद्ययिषयेयाथाम्
जागद्ययिषयेध्वम्
उत्तम
जागद्ययिषयेय
जागद्ययिषयेवहि
जागद्ययिषयेमहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
जागद्ययिष्येत
जागद्ययिष्येयाताम्
जागद्ययिष्येरन्
मध्यम
जागद्ययिष्येथाः
जागद्ययिष्येयाथाम्
जागद्ययिष्येध्वम्
उत्तम
जागद्ययिष्येय
जागद्ययिष्येवहि
जागद्ययिष्येमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग