कुक् + यङ् + णिच् + सन् + णिच् धातु रूप - कुकँ आदाने - भ्वादिः - लुङ् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
अचोकुक्ययिषत् / अचोकुक्ययिषद्
अचोकुक्ययिषताम्
अचोकुक्ययिषन्
मध्यम
अचोकुक्ययिषः
अचोकुक्ययिषतम्
अचोकुक्ययिषत
उत्तम
अचोकुक्ययिषम्
अचोकुक्ययिषाव
अचोकुक्ययिषाम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अचोकुक्ययिषत
अचोकुक्ययिषेताम्
अचोकुक्ययिषन्त
मध्यम
अचोकुक्ययिषथाः
अचोकुक्ययिषेथाम्
अचोकुक्ययिषध्वम्
उत्तम
अचोकुक्ययिषे
अचोकुक्ययिषावहि
अचोकुक्ययिषामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अचोकुक्ययिषि
अचोकुक्ययिषिषाताम् / अचोकुक्ययिषयिषाताम्
अचोकुक्ययिषिषत / अचोकुक्ययिषयिषत
मध्यम
अचोकुक्ययिषिष्ठाः / अचोकुक्ययिषयिष्ठाः
अचोकुक्ययिषिषाथाम् / अचोकुक्ययिषयिषाथाम्
अचोकुक्ययिषिढ्वम् / अचोकुक्ययिषयिढ्वम् / अचोकुक्ययिषयिध्वम्
उत्तम
अचोकुक्ययिषिषि / अचोकुक्ययिषयिषि
अचोकुक्ययिषिष्वहि / अचोकुक्ययिषयिष्वहि
अचोकुक्ययिषिष्महि / अचोकुक्ययिषयिष्महि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग