कन्द् धातु रूप - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लोट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
कन्दतात् / कन्दताद् / कन्दतु
कन्दताम्
कन्दन्तु
मध्यम
कन्दतात् / कन्दताद् / कन्द
कन्दतम्
कन्दत
उत्तम
कन्दानि
कन्दाव
कन्दाम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
कन्द्यताम्
कन्द्येताम्
कन्द्यन्ताम्
मध्यम
कन्द्यस्व
कन्द्येथाम्
कन्द्यध्वम्
उत्तम
कन्द्यै
कन्द्यावहै
कन्द्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग