कच् धातु रूप - कचँ बन्धने - भ्वादिः - लङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अकचत
अकचेताम्
अकचन्त
मध्यम
अकचथाः
अकचेथाम्
अकचध्वम्
उत्तम
अकचे
अकचावहि
अकचामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अकच्यत
अकच्येताम्
अकच्यन्त
मध्यम
अकच्यथाः
अकच्येथाम्
अकच्यध्वम्
उत्तम
अकच्ये
अकच्यावहि
अकच्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग