कख् + यङ् + सन् धातु रूप - कखँ हसने - भ्वादिः - लिट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
चाकख्येषाञ्चक्रे / चाकख्येषांचक्रे / चाकख्येषाम्बभूव / चाकख्येषांबभूव / चाकख्येषामास
चाकख्येषाञ्चक्राते / चाकख्येषांचक्राते / चाकख्येषाम्बभूवतुः / चाकख्येषांबभूवतुः / चाकख्येषामासतुः
चाकख्येषाञ्चक्रिरे / चाकख्येषांचक्रिरे / चाकख्येषाम्बभूवुः / चाकख्येषांबभूवुः / चाकख्येषामासुः
मध्यम
चाकख्येषाञ्चकृषे / चाकख्येषांचकृषे / चाकख्येषाम्बभूविथ / चाकख्येषांबभूविथ / चाकख्येषामासिथ
चाकख्येषाञ्चक्राथे / चाकख्येषांचक्राथे / चाकख्येषाम्बभूवथुः / चाकख्येषांबभूवथुः / चाकख्येषामासथुः
चाकख्येषाञ्चकृढ्वे / चाकख्येषांचकृढ्वे / चाकख्येषाम्बभूव / चाकख्येषांबभूव / चाकख्येषामास
उत्तम
चाकख्येषाञ्चक्रे / चाकख्येषांचक्रे / चाकख्येषाम्बभूव / चाकख्येषांबभूव / चाकख्येषामास
चाकख्येषाञ्चकृवहे / चाकख्येषांचकृवहे / चाकख्येषाम्बभूविव / चाकख्येषांबभूविव / चाकख्येषामासिव
चाकख्येषाञ्चकृमहे / चाकख्येषांचकृमहे / चाकख्येषाम्बभूविम / चाकख्येषांबभूविम / चाकख्येषामासिम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
चाकख्येषाञ्चक्रे / चाकख्येषांचक्रे / चाकख्येषाम्बभूवे / चाकख्येषांबभूवे / चाकख्येषामाहे
चाकख्येषाञ्चक्राते / चाकख्येषांचक्राते / चाकख्येषाम्बभूवाते / चाकख्येषांबभूवाते / चाकख्येषामासाते
चाकख्येषाञ्चक्रिरे / चाकख्येषांचक्रिरे / चाकख्येषाम्बभूविरे / चाकख्येषांबभूविरे / चाकख्येषामासिरे
मध्यम
चाकख्येषाञ्चकृषे / चाकख्येषांचकृषे / चाकख्येषाम्बभूविषे / चाकख्येषांबभूविषे / चाकख्येषामासिषे
चाकख्येषाञ्चक्राथे / चाकख्येषांचक्राथे / चाकख्येषाम्बभूवाथे / चाकख्येषांबभूवाथे / चाकख्येषामासाथे
चाकख्येषाञ्चकृढ्वे / चाकख्येषांचकृढ्वे / चाकख्येषाम्बभूविध्वे / चाकख्येषांबभूविध्वे / चाकख्येषाम्बभूविढ्वे / चाकख्येषांबभूविढ्वे / चाकख्येषामासिध्वे
उत्तम
चाकख्येषाञ्चक्रे / चाकख्येषांचक्रे / चाकख्येषाम्बभूवे / चाकख्येषांबभूवे / चाकख्येषामाहे
चाकख्येषाञ्चकृवहे / चाकख्येषांचकृवहे / चाकख्येषाम्बभूविवहे / चाकख्येषांबभूविवहे / चाकख्येषामासिवहे
चाकख्येषाञ्चकृमहे / चाकख्येषांचकृमहे / चाकख्येषाम्बभूविमहे / चाकख्येषांबभूविमहे / चाकख्येषामासिमहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग