अन्त् + णिच् + सन् + णिच् धातु रूप - अतिँ बन्धने - भ्वादिः - लिट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
अन्तितयिषयाञ्चकार / अन्तितयिषयांचकार / अन्तितयिषयाम्बभूव / अन्तितयिषयांबभूव / अन्तितयिषयामास
अन्तितयिषयाञ्चक्रतुः / अन्तितयिषयांचक्रतुः / अन्तितयिषयाम्बभूवतुः / अन्तितयिषयांबभूवतुः / अन्तितयिषयामासतुः
अन्तितयिषयाञ्चक्रुः / अन्तितयिषयांचक्रुः / अन्तितयिषयाम्बभूवुः / अन्तितयिषयांबभूवुः / अन्तितयिषयामासुः
मध्यम
अन्तितयिषयाञ्चकर्थ / अन्तितयिषयांचकर्थ / अन्तितयिषयाम्बभूविथ / अन्तितयिषयांबभूविथ / अन्तितयिषयामासिथ
अन्तितयिषयाञ्चक्रथुः / अन्तितयिषयांचक्रथुः / अन्तितयिषयाम्बभूवथुः / अन्तितयिषयांबभूवथुः / अन्तितयिषयामासथुः
अन्तितयिषयाञ्चक्र / अन्तितयिषयांचक्र / अन्तितयिषयाम्बभूव / अन्तितयिषयांबभूव / अन्तितयिषयामास
उत्तम
अन्तितयिषयाञ्चकर / अन्तितयिषयांचकर / अन्तितयिषयाञ्चकार / अन्तितयिषयांचकार / अन्तितयिषयाम्बभूव / अन्तितयिषयांबभूव / अन्तितयिषयामास
अन्तितयिषयाञ्चकृव / अन्तितयिषयांचकृव / अन्तितयिषयाम्बभूविव / अन्तितयिषयांबभूविव / अन्तितयिषयामासिव
अन्तितयिषयाञ्चकृम / अन्तितयिषयांचकृम / अन्तितयिषयाम्बभूविम / अन्तितयिषयांबभूविम / अन्तितयिषयामासिम
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अन्तितयिषयाञ्चक्रे / अन्तितयिषयांचक्रे / अन्तितयिषयाम्बभूव / अन्तितयिषयांबभूव / अन्तितयिषयामास
अन्तितयिषयाञ्चक्राते / अन्तितयिषयांचक्राते / अन्तितयिषयाम्बभूवतुः / अन्तितयिषयांबभूवतुः / अन्तितयिषयामासतुः
अन्तितयिषयाञ्चक्रिरे / अन्तितयिषयांचक्रिरे / अन्तितयिषयाम्बभूवुः / अन्तितयिषयांबभूवुः / अन्तितयिषयामासुः
मध्यम
अन्तितयिषयाञ्चकृषे / अन्तितयिषयांचकृषे / अन्तितयिषयाम्बभूविथ / अन्तितयिषयांबभूविथ / अन्तितयिषयामासिथ
अन्तितयिषयाञ्चक्राथे / अन्तितयिषयांचक्राथे / अन्तितयिषयाम्बभूवथुः / अन्तितयिषयांबभूवथुः / अन्तितयिषयामासथुः
अन्तितयिषयाञ्चकृढ्वे / अन्तितयिषयांचकृढ्वे / अन्तितयिषयाम्बभूव / अन्तितयिषयांबभूव / अन्तितयिषयामास
उत्तम
अन्तितयिषयाञ्चक्रे / अन्तितयिषयांचक्रे / अन्तितयिषयाम्बभूव / अन्तितयिषयांबभूव / अन्तितयिषयामास
अन्तितयिषयाञ्चकृवहे / अन्तितयिषयांचकृवहे / अन्तितयिषयाम्बभूविव / अन्तितयिषयांबभूविव / अन्तितयिषयामासिव
अन्तितयिषयाञ्चकृमहे / अन्तितयिषयांचकृमहे / अन्तितयिषयाम्बभूविम / अन्तितयिषयांबभूविम / अन्तितयिषयामासिम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अन्तितयिषयाञ्चक्रे / अन्तितयिषयांचक्रे / अन्तितयिषयाम्बभूवे / अन्तितयिषयांबभूवे / अन्तितयिषयामाहे
अन्तितयिषयाञ्चक्राते / अन्तितयिषयांचक्राते / अन्तितयिषयाम्बभूवाते / अन्तितयिषयांबभूवाते / अन्तितयिषयामासाते
अन्तितयिषयाञ्चक्रिरे / अन्तितयिषयांचक्रिरे / अन्तितयिषयाम्बभूविरे / अन्तितयिषयांबभूविरे / अन्तितयिषयामासिरे
मध्यम
अन्तितयिषयाञ्चकृषे / अन्तितयिषयांचकृषे / अन्तितयिषयाम्बभूविषे / अन्तितयिषयांबभूविषे / अन्तितयिषयामासिषे
अन्तितयिषयाञ्चक्राथे / अन्तितयिषयांचक्राथे / अन्तितयिषयाम्बभूवाथे / अन्तितयिषयांबभूवाथे / अन्तितयिषयामासाथे
अन्तितयिषयाञ्चकृढ्वे / अन्तितयिषयांचकृढ्वे / अन्तितयिषयाम्बभूविध्वे / अन्तितयिषयांबभूविध्वे / अन्तितयिषयाम्बभूविढ्वे / अन्तितयिषयांबभूविढ्वे / अन्तितयिषयामासिध्वे
उत्तम
अन्तितयिषयाञ्चक्रे / अन्तितयिषयांचक्रे / अन्तितयिषयाम्बभूवे / अन्तितयिषयांबभूवे / अन्तितयिषयामाहे
अन्तितयिषयाञ्चकृवहे / अन्तितयिषयांचकृवहे / अन्तितयिषयाम्बभूविवहे / अन्तितयिषयांबभूविवहे / अन्तितयिषयामासिवहे
अन्तितयिषयाञ्चकृमहे / अन्तितयिषयांचकृमहे / अन्तितयिषयाम्बभूविमहे / अन्तितयिषयांबभूविमहे / अन्तितयिषयामासिमहे
 


सनादि प्रत्यय

उपसर्ग