क्रियापद - धातुओं की सूची
भ्वादिः
लुण्ठ् - लुठिँ गतौ
चुड्ड् - चुड्डँ भावकरणे
अड्ड् - अड्डँ अभियोगे
कड्ड् - कड्डँ कार्कश्ये
क्रीड्
तुड् - तुडृँ तोडने
तूड् - तूडृँ तोडने इत्येके
हुड् - हुडृँ गतौ
हूड् - हूडृँ गतौ
होड् - होडृँ गतौ
रौड् - रौडृँ अनादरे
रोड् - रोडृँ उन्मादे
लोड् - लोडृँ उन्मादे
अड् - अडँ उद्यमे
लड् - लडँ विलासे
लल् - ललँ विलासे इत्येके ईप्सायाम्
कड् - कडँ मदे
कण्ड् - कडिँ मदे इत्येके
गण्ड् - गडिँ वदनैकदेशे १ ४१९
तिप् - तिपृँ क्षरणार्थः
तेप् - तेपृँ क्षरणार्थः तेपृँ कम्पने च
स्तिप् - ष्टिपृँ क्षरणार्थः
स्तेप् - ष्टेपृँ क्षरणार्थः
ग्लेप् - ग्लेपृँ च कम्पने
वेप्
केप् - केपृँ कम्पने च
गेप् - गेपृँ कम्पने च
ग्लेप् - ग्लेपृँ दैन्ये
मेप् - मेपृँ गतौ
रेप् - रेपृँ गतौ
लेप् - लेपृँ गतौ
हेप् - हेपृँ च गतौ
धेप् - धेपृँ च गतौ
त्रप्
कम्प्
रम्ब् - रबिँ शब्दे
लम्ब्
अम्ब् - अबिँ शब्दे
लम्ब् - लबिँ शब्दे
कब् - कबृँ वर्णे
क्लीब् - क्लीबृँ अधार्ष्ठ्ये
क्षीब् - क्षीबृँ मदे
क्षीव् - क्षीवृँ मदे इत्येके
शीभ् - शीभृँ कत्थने च
बीभ् - बीभृँ कत्थने च
चीभ् - चीभृँ च कत्थने
रेभ् - रेभृँ शब्दे
अम्भ् - अभिँ शब्दे क्वचित्पठ्यते
रम्भ् - रभिँ शब्दे क्वचित्पठ्यते इत्येके
लम्भ् - लभिँ च शब्दे क्वचित्पठ्यते
स्तम्भ्
स्कम्भ् - स्कभिँ प्रतिबन्धे
जभ् - जभीँ गात्रविनामे
जृम्भ्
शल्भ् - शल्भँ कत्थने
वल्भ् - वल्भँ भोजने
गल्भ् - गल्भँ धार्ष्ट्ये
श्रम्भ् - श्रम्भुँ प्रमादे
स्रम्भ् - स्रम्भुँ प्रमादे इत्येके
स्तुभ् - ष्टुभुँ स्तम्भे
गुप् - गुपूँ रक्षणे
धूप् - धूपँ सन्तापे
जप्
जल्प्
चप् - चपँ सान्त्वने
सप् - षपँ समवाये
रप् - रपँ व्यक्तायां वाचि
लप्
चुप् - चुपँ मन्दायां गतौ
तुप् - तुपँ हिंसार्थः
तुम्प् - तुम्पँ हिंसार्थः
त्रुप् - त्रुपँ हिंसार्थः
त्रुम्प् - त्रुम्पँ हिंसार्थः
तुफ् - तुफँ हिंसार्थः
तुम्फ् - तुम्फँ हिंसार्थः
त्रुफ् - त्रुफँ हिंसार्थः
त्रुम्फ् - त्रुम्फँ हिंसार्थाः
पर्प् - पर्पँ गतौ
रफ् - रफँ गतौ
रम्फ् - रफिँ गतौ
अर्ब् - अर्बँ गतौ
पर्ब् - पर्बँ गतौ
लर्ब् - लर्बँ गतौ
बर्ब् - बर्बँ गतौ
मर्ब् - मर्बँ गतौ
कर्ब् - कर्बँ गतौ
खर्ब् - खर्बँ गतौ
गर्ब् - गर्बँ गतौ
शर्ब् - शर्बँ गतौ
सर्ब् - षर्बँ गतौ
चर्ब् - चर्बँ गतौ चर्बँ अदने च
कुम्ब् - कुबिँ आच्छादने छादने
लुम्ब् - लुबिँ अर्दने
तुम्ब् - तुबिँ अर्दने
चुम्ब्
सृभ् - षृभुँ हिंसार्थः
सृम्भ् - षृम्भुँ हिंसार्थौ
सिभ् - षिभुँ हिंसार्थः इत्येके
सिम्भ् - षिम्भुँ हिंसार्थः इत्येके
शुभ्
शुम्भ् - शुम्भँ भाषने भासन इत्येके हिंसायामित्यन्ये
घिण्ण् - घिणिँ ग्रहणे
घुण्ण् - घुणिँ ग्रहणे
घृण्ण् - घृणिँ ग्रहणे
घुण् - घुणँ भ्रमणे
घूर्ण् - घूर्णँ भ्रमणे
पण्
पन् - पनँ च व्यवहारे स्तुतौ च
भाम् - भामँ क्रोधे
क्षम् - क्षमूँष् सहने
कामि
अण् - अणँ शब्दार्थः
रण् - रणँ गतौ मित् इति भोजः ०९३२
वण् - वणँ शब्दार्थः
भण् - भणँ शब्दार्थः
मण् - मणँ शब्दार्थः
कण् - कणँ गतौ
क्वण् - क्वणँ शब्दार्थः
व्रण् - व्रणँ शब्दार्थः
भ्रण् - भ्रणँ शब्दार्थः
ध्वण् - ध्वणँ शब्दार्थाः
धण् - धणँ शब्दार्थः इत्यपि केचित्
ओण् - ओणृँ अपनयने
शोण् - शोणृँ वर्णगत्योः
श्रोण् - श्रोणृँ सङ्घाते
श्लोण् - श्लोणृँ च सङ्घाते
पैण् - पैणृँ गतिप्रेरणश्लेषणेषु
प्रैण् - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु
ध्रण् - ध्रणँ शब्दे
बण् - बणँ शब्दे इत्यपि केचित्
कन् - कनीँ दीप्तिकान्तिगतिषु
स्तन् - ष्टनँ शब्दे
वन् - वनँ शब्दे
वन् - वनँ सम्भक्तौ
सन् - षनँ सम्भक्तौ
अम् - अमँ गत्यादिषु गतौ शब्दे सम्भक्तौ च
द्रम् - द्रमँ गतौ
हम्म् - हम्मँ गतौ
मीम् - मीमृँ गतौ मीमृँ शब्दे च
चम् - चमुँ अदने न मित् १९५१
छम् - छमुँ अदने
जम् - जमुँ अदने
झम् - झमुँ अदने
जिम् - जिमुँ अदने इति केचित्
क्रम्
अय्
वय् - वयँ गतौ
पय् - पयँ गतौ
मय् - मयँ गतौ
चय् - चयँ गतौ
तय् - तयँ गतौ
नय् - णयँ गतौ णयँ रक्षणे च
दय्
रय् - रयँ गतौ
लय् - लयँ च गतौ
ऊय् - ऊयीँ तन्तुसन्ताने
पूय् - पूयीँ विशरणे दुर्गन्धे च
क्नूय् - क्नूयीँ शब्द उन्दे च
क्ष्माय् - क्ष्मायीँ विधूनने
स्फाय् - स्फायीँ वृद्धौ
प्याय् - ओँप्यायीँ वृद्धौ
ताय् - तायृँ सन्तानपालनयोः
शल् - शलँ चलनसंवरणयोः
वल् - वल संवरणे सञ्चलने च मित् इति भोजः ०९३०
वल्ल् - वल्लँ संवरणे सञ्चलने च
मल् - मलँ धारणे
मल्ल् - मल्लँ धारणे
भल् - भलँ परिभाषणहिंसादानेषु
भल्ल् - भल्लँ परिभाषणहिंसादानेषु
कल् - कलँ शब्दसङ्ख्यानयोः
कल्ल् - कल्लँ अव्यक्ते शब्दे अशब्द इत्येके
तेव् - तेवृँ देवने
देव् - देवृँ देवने
सेव्
गेव् - गेवृँ सेवने
ग्लेव् - ग्लेवृँ सेवने
पेव् - पेवृँ सेवने
मेव् - मेवृँ सेवने
म्लेव् - म्लेवृँ सेवने
शेव् - शेवृँ सेवने इत्यप्येके
खेव् - खेवृँ सेवने इत्यप्येके
प्लेव् - प्लेवृँ सेवने इत्यप्येके
केव् - केवृँ सेवने इत्यप्येके
रेव् - रेवृँ प्लवगतौ
मव्य् - मव्यँ बन्धने
सूर्क्ष्य् - षूर्क्ष्यँ ईर्ष्यार्थः
ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः
ईर्ष्य्
हय् - हयँ गतौ
शुच्य् - शुच्यँ अभिषवे
चुच्य् - चुच्यँ अभिषवे इत्येके
हर्य् - हर्यँ गतिकान्त्योः
अल् - अलँ भूषणपर्याप्तिवारणेषु
फल्
मील्
श्मील् - श्मीलँ निमेषणे
स्मील् - स्मीलँ निमेषणे
क्ष्मील् - क्ष्मीलँ निमेषणे
पील् - पीलँ प्रतिष्टम्भे
नील् - णीलँ वर्णे