संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

अस्यमिढ्वम् - स्यम् - स्यमुँ शब्दे भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - मध्यम पुरुषः बहुवचनम्
अस्यमिढ्वम् - स्यम् - स्यमुँ शब्दे भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - प्रथम पुरुषः बहुवचनम्
अस्यमिषाताम् - स्यम् - स्यमुँ शब्दे भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - प्रथम पुरुषः द्विवचनम्
अस्यमिढ्वम् - स्यम् - स्यमुँ शब्दे भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - कर्मणि लुङ् आत्मने
अस्यमिष्महि - स्यम् - स्यमुँ शब्दे भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - मध्यम पुरुषः द्विवचनम्