संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

अश्रङ्गिढ्वम् - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - मध्यम पुरुषः बहुवचनम्
अश्रङ्गिष्महि - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - उत्तम पुरुषः बहुवचनम्
अश्रङ्गिष्वहि - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - कर्मणि आशीर्लिङ् आत्मने
अश्रङ्गिष्महि - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - कर्मणि लोट् आत्मने
अश्रङ्गिषाथाम् - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोग लुङ् लकार आत्मनेपद - कर्मणि लिट् आत्मने