संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

रुन्ध्युः - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
रुन्ध्यात - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - मध्यम पुरुषः बहुवचनम्
रुन्ध्याः - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - मध्यम पुरुषः एकवचनम्
रुन्ध्याताम् - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः बहुवचनम्
रुन्ध्याम - रुध् - रुधिँर् आवरणे रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्