संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोग लृङ् लकार आत्मनेपद
अनन्दिष्यावहि
उत्तम पुरुषः द्विवचनम्
अनन्दिष्यामहि
उत्तम पुरुषः बहुवचनम्
अनन्दिष्यथाः
मध्यम पुरुषः एकवचनम्
अनन्दिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अनन्दिष्यन्त
प्रथम पुरुषः बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम