संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

अद्विषन् - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः बहुवचनम्
अद्वेषम् - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः एकवचनम्
अद्विष्टाम् - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्
अद्विषन् - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्
अद्विष्टम् - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्