संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

गोपायेयम् - गुप् - गुपूँ रक्षणे भ्वादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः एकवचनम्
गोपायेताम् - गुप् - गुपूँ रक्षणे भ्वादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - उत्तम पुरुषः एकवचनम्
गोपायेत् - गुप् - गुपूँ रक्षणे भ्वादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः एकवचनम्
गोपायेयुः - गुप् - गुपूँ रक्षणे भ्वादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
गोपायेव - गुप् - गुपूँ रक्षणे भ्वादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - उत्तम पुरुषः द्विवचनम्