संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

खूर्दिष्यामि - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद - कर्तरि लिट् परस्मै
खूर्दिष्यति - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद - प्रथम पुरुषः एकवचनम्
खूर्दिष्यथ - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद - कर्तरि लृट् परस्मै
खूर्दिष्यतः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
खूर्दिष्यथः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद - कर्तरि विधिलिङ् परस्मै