संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद
क्लिन्दिष्यसि
मध्यम पुरुषः एकवचनम्
क्लिन्दिष्यथ
मध्यम पुरुषः बहुवचनम्
क्लिन्दिष्यामः
उत्तम पुरुषः बहुवचनम्
क्लिन्दिष्यावः
उत्तम पुरुषः द्विवचनम्
क्लिन्दिष्यथः
मध्यम पुरुषः द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम