संस्कृत क्रियापद अभ्यास - सही या गलत बताएं

सही या गलत बताएं

आसम् - अस् - असँ भुवि अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्
आसम् - अस् - असँ भुवि अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः एकवचनम्
आस्तम् - अस् - असँ भुवि अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः बहुवचनम्
आसीः - अस् - असँ भुवि अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः एकवचनम्
आसीद् - अस् - असँ भुवि अदादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - प्रथम पुरुषः एकवचनम्