एका शब्द रूप - सर्वनाम

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एका
एके
एकाः
संबोधन
एके
एके
एकाः
द्वितीया
एकाम्
एके
एकाः
तृतीया
एकया
एकाभ्याम्
एकाभिः
चतुर्थी
एकस्यै
एकाभ्याम्
एकाभ्यः
पञ्चमी
एकस्याः
एकाभ्याम्
एकाभ्यः
षष्ठी
एकस्याः
एकयोः
एकासाम्
सप्तमी
एकस्याम्
एकयोः
एकासु
 
एक
द्वि
बहु
प्रथमा
एका
एके
एकाः
सम्बोधन
एके
एके
एकाः
द्वितीया
एकाम्
एके
एकाः
तृतीया
एकया
एकाभ्याम्
एकाभिः
चतुर्थी
एकस्यै
एकाभ्याम्
एकाभ्यः
पञ्चमी
एकस्याः
एकाभ्याम्
एकाभ्यः
षष्ठी
एकस्याः
एकयोः
एकासाम्
सप्तमी
एकस्याम्
एकयोः
एकासु


अन्य