एक शब्द रूप - सर्वनाम

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एकः
एकौ
एके
संबोधन
एक
एकौ
एके
द्वितीया
एकम्
एकौ
एकान्
तृतीया
एकेन
एकाभ्याम्
एकैः
चतुर्थी
एकस्मै
एकाभ्याम्
एकेभ्यः
पञ्चमी
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
षष्ठी
एकस्य
एकयोः
एकेषाम्
सप्तमी
एकस्मिन्
एकयोः
एकेषु
 
एक
द्वि
बहु
प्रथमा
एकः
एकौ
एके
सम्बोधन
एक
एकौ
एके
द्वितीया
एकम्
एकौ
एकान्
तृतीया
एकेन
एकाभ्याम्
एकैः
चतुर्थी
एकस्मै
एकाभ्याम्
एकेभ्यः
पञ्चमी
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
षष्ठी
एकस्य
एकयोः
एकेषाम्
सप्तमी
एकस्मिन्
एकयोः
एकेषु


अन्य