सिमा शब्द रूप - सर्वनाम
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सिमा
सिमे
सिमाः
संबोधन
सिमे
सिमे
सिमाः
द्वितीया
सिमाम्
सिमे
सिमाः
तृतीया
सिमया
सिमाभ्याम्
सिमाभिः
चतुर्थी
सिमस्यै
सिमाभ्याम्
सिमाभ्यः
पञ्चमी
सिमस्याः
सिमाभ्याम्
सिमाभ्यः
षष्ठी
सिमस्याः
सिमयोः
सिमासाम्
सप्तमी
सिमस्याम्
सिमयोः
सिमासु
एक
द्वि
बहु
प्रथमा
सिमा
सिमे
सिमाः
सम्बोधन
सिमे
सिमे
सिमाः
द्वितीया
सिमाम्
सिमे
सिमाः
तृतीया
सिमया
सिमाभ्याम्
सिमाभिः
चतुर्थी
सिमस्यै
सिमाभ्याम्
सिमाभ्यः
पञ्चमी
सिमस्याः
सिमाभ्याम्
सिमाभ्यः
षष्ठी
सिमस्याः
सिमयोः
सिमासाम्
सप्तमी
सिमस्याम्
सिमयोः
सिमासु
अन्य