सिम शब्द रूप - सर्वनाम
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सिमः
सिमौ
सिमे
संबोधन
सिम
सिमौ
सिमे
द्वितीया
सिमम्
सिमौ
सिमान्
तृतीया
सिमेन
सिमाभ्याम्
सिमैः
चतुर्थी
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
पञ्चमी
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
षष्ठी
सिमस्य
सिमयोः
सिमेषाम्
सप्तमी
सिमस्मिन्
सिमयोः
सिमेषु
एक
द्वि
बहु
प्रथमा
सिमः
सिमौ
सिमे
सम्बोधन
सिम
सिमौ
सिमे
द्वितीया
सिमम्
सिमौ
सिमान्
तृतीया
सिमेन
सिमाभ्याम्
सिमैः
चतुर्थी
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
पञ्चमी
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
षष्ठी
सिमस्य
सिमयोः
सिमेषाम्
सप्तमी
सिमस्मिन्
सिमयोः
सिमेषु
अन्य