संस्कृत संख्या अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'एकनवति' शब्द का षष्ठी विभक्ति एकवचन में रूप बताए ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकनवतिः
द्वितीया
एकनवतिम्
तृतीया
एकनवत्या
चतुर्थी
एकनवत्यै / एकनवतये
पञ्चमी
एकनवत्याः / एकनवतेः
षष्ठी
एकनवत्याः / एकनवतेः
सप्तमी
एकनवत्याम् / एकनवतौ