एक - (स्त्री) शब्द की तुलना
प्रथमा एकवचन
एका
एकः
एकम्
एकः
एकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा द्विवचन
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचन
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
एक
एक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन बहुवचन
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
एकाम्
एकम्
एकम्
एकम्
एकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
द्वितीया द्विवचन
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचन
एकान्
एकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
एकया
एकेन
एकेन
एकेन
एकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
तृतीया द्विवचन
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचन
एकैः
एकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
एकस्यै
एकस्मै
एकस्मै
एकस्मै
एकस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
चतुर्थी द्विवचन
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचन
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचन
एकस्याः
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
पञ्चमी द्विवचन
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचन
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
एकस्याः
एकस्य
एकस्य
एकस्य
एकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
षष्ठी द्विवचन
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचन
एकेषाम्
एकेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
एकस्याम्
एकस्मिन्
एकस्मिन्
एकस्मिन्
एकस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
सप्तमी द्विवचन
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचन
एकेषु
एकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा एकवचन
एका
एकः
एकम्
एकः
एकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा द्विवचन
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा बहुवचन
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
एक
एक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन बहुवचन
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
एकाम्
एकम्
एकम्
एकम्
एकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
द्वितीया द्विवचन
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया बहुवचन
एकान्
एकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
एकया
एकेन
एकेन
एकेन
एकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
तृतीया द्विवचन
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया बहुवचन
एकैः
एकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
एकस्यै
एकस्मै
एकस्मै
एकस्मै
एकस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
चतुर्थी द्विवचन
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी बहुवचन
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पञ्चमी एकवचन
एकस्याः
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
पञ्चमी द्विवचन
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पञ्चमी बहुवचन
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
एकस्याः
एकस्य
एकस्य
एकस्य
एकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
षष्ठी द्विवचन
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी बहुवचन
एकेषाम्
एकेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
एकस्याम्
एकस्मिन्
एकस्मिन्
एकस्मिन्
एकस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
सप्तमी द्विवचन
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी बहुवचन
एकेषु
एकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु