संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
सेनापति - इकारांत पुलिंग
सेनापती
सम्बोधन द्विवचनम्
सेनापतिभ्याम्
चतुर्थी द्विवचनम्
सेनापते
सम्बोधन एकवचनम्
सेनापतौ
सप्तमी एकवचनम्
सेनापतयः
सम्बोधन बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सेनापतिः
सेनापती
सेनापतयः
सम्बोधन
सेनापते
सेनापती
सेनापतयः
द्वितीया
सेनापतिम्
सेनापती
सेनापतीन्
तृतीया
सेनापतिना
सेनापतिभ्याम्
सेनापतिभिः
चतुर्थी
सेनापतये
सेनापतिभ्याम्
सेनापतिभ्यः
पञ्चमी
सेनापतेः
सेनापतिभ्याम्
सेनापतिभ्यः
षष्ठी
सेनापतेः
सेनापत्योः
सेनापतीनाम्
सप्तमी
सेनापतौ
सेनापत्योः
सेनापतिषु