संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
पुलिंग
विभक्ति
तृतीया
वचन
द्विवचन
प्रातिपदिक
श्रथयमान
उत्तर
श्रथयमानाभ्याम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
सम्बोधन
श्रथयमान
श्रथयमानौ
श्रथयमानाः
द्वितीया
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
तृतीया
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
चतुर्थी
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
पञ्चमी
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
षष्ठी
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
सप्तमी
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु